सुबन्तावली ?वञ्जुलद्रुम

Roma

पुमान्एकद्विबहु
प्रथमावञ्जुलद्रुमः वञ्जुलद्रुमौ वञ्जुलद्रुमाः
सम्बोधनम्वञ्जुलद्रुम वञ्जुलद्रुमौ वञ्जुलद्रुमाः
द्वितीयावञ्जुलद्रुमम् वञ्जुलद्रुमौ वञ्जुलद्रुमान्
तृतीयावञ्जुलद्रुमेण वञ्जुलद्रुमाभ्याम् वञ्जुलद्रुमैः वञ्जुलद्रुमेभिः
चतुर्थीवञ्जुलद्रुमाय वञ्जुलद्रुमाभ्याम् वञ्जुलद्रुमेभ्यः
पञ्चमीवञ्जुलद्रुमात् वञ्जुलद्रुमाभ्याम् वञ्जुलद्रुमेभ्यः
षष्ठीवञ्जुलद्रुमस्य वञ्जुलद्रुमयोः वञ्जुलद्रुमाणाम्
सप्तमीवञ्जुलद्रुमे वञ्जुलद्रुमयोः वञ्जुलद्रुमेषु

समास वञ्जुलद्रुम

अव्यय ॰वञ्जुलद्रुमम् ॰वञ्जुलद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria