सुबन्तावली ?वञ्चितवत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वञ्चितवत् | वञ्चितवन्ती वञ्चितवती | वञ्चितवन्ति |
सम्बोधनम् | वञ्चितवत् | वञ्चितवन्ती वञ्चितवती | वञ्चितवन्ति |
द्वितीया | वञ्चितवत् | वञ्चितवन्ती वञ्चितवती | वञ्चितवन्ति |
तृतीया | वञ्चितवता | वञ्चितवद्भ्याम् | वञ्चितवद्भिः |
चतुर्थी | वञ्चितवते | वञ्चितवद्भ्याम् | वञ्चितवद्भ्यः |
पञ्चमी | वञ्चितवतः | वञ्चितवद्भ्याम् | वञ्चितवद्भ्यः |
षष्ठी | वञ्चितवतः | वञ्चितवतोः | वञ्चितवताम् |
सप्तमी | वञ्चितवति | वञ्चितवतोः | वञ्चितवत्सु |