सुबन्तावली ?वञ्चनवता

Roma

स्त्रीएकद्विबहु
प्रथमावञ्चनवता वञ्चनवते वञ्चनवताः
सम्बोधनम्वञ्चनवते वञ्चनवते वञ्चनवताः
द्वितीयावञ्चनवताम् वञ्चनवते वञ्चनवताः
तृतीयावञ्चनवतया वञ्चनवताभ्याम् वञ्चनवताभिः
चतुर्थीवञ्चनवतायै वञ्चनवताभ्याम् वञ्चनवताभ्यः
पञ्चमीवञ्चनवतायाः वञ्चनवताभ्याम् वञ्चनवताभ्यः
षष्ठीवञ्चनवतायाः वञ्चनवतयोः वञ्चनवतानाम्
सप्तमीवञ्चनवतायाम् वञ्चनवतयोः वञ्चनवतासु

अव्यय ॰वञ्चनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria