सुबन्तावली ?वञ्चनप्रवणा

Roma

स्त्रीएकद्विबहु
प्रथमावञ्चनप्रवणा वञ्चनप्रवणे वञ्चनप्रवणाः
सम्बोधनम्वञ्चनप्रवणे वञ्चनप्रवणे वञ्चनप्रवणाः
द्वितीयावञ्चनप्रवणाम् वञ्चनप्रवणे वञ्चनप्रवणाः
तृतीयावञ्चनप्रवणया वञ्चनप्रवणाभ्याम् वञ्चनप्रवणाभिः
चतुर्थीवञ्चनप्रवणायै वञ्चनप्रवणाभ्याम् वञ्चनप्रवणाभ्यः
पञ्चमीवञ्चनप्रवणायाः वञ्चनप्रवणाभ्याम् वञ्चनप्रवणाभ्यः
षष्ठीवञ्चनप्रवणायाः वञ्चनप्रवणयोः वञ्चनप्रवणानाम्
सप्तमीवञ्चनप्रवणायाम् वञ्चनप्रवणयोः वञ्चनप्रवणासु

अव्यय ॰वञ्चनप्रवणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria