सुबन्तावली ?वञ्चनप्रवण

Roma

नपुंसकम्एकद्विबहु
प्रथमावञ्चनप्रवणम् वञ्चनप्रवणे वञ्चनप्रवणानि
सम्बोधनम्वञ्चनप्रवण वञ्चनप्रवणे वञ्चनप्रवणानि
द्वितीयावञ्चनप्रवणम् वञ्चनप्रवणे वञ्चनप्रवणानि
तृतीयावञ्चनप्रवणेन वञ्चनप्रवणाभ्याम् वञ्चनप्रवणैः
चतुर्थीवञ्चनप्रवणाय वञ्चनप्रवणाभ्याम् वञ्चनप्रवणेभ्यः
पञ्चमीवञ्चनप्रवणात् वञ्चनप्रवणाभ्याम् वञ्चनप्रवणेभ्यः
षष्ठीवञ्चनप्रवणस्य वञ्चनप्रवणयोः वञ्चनप्रवणानाम्
सप्तमीवञ्चनप्रवणे वञ्चनप्रवणयोः वञ्चनप्रवणेषु

समास वञ्चनप्रवण

अव्यय ॰वञ्चनप्रवणम् ॰वञ्चनप्रवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria