Declension table of ?vaśitavyā

Deva

FeminineSingularDualPlural
Nominativevaśitavyā vaśitavye vaśitavyāḥ
Vocativevaśitavye vaśitavye vaśitavyāḥ
Accusativevaśitavyām vaśitavye vaśitavyāḥ
Instrumentalvaśitavyayā vaśitavyābhyām vaśitavyābhiḥ
Dativevaśitavyāyai vaśitavyābhyām vaśitavyābhyaḥ
Ablativevaśitavyāyāḥ vaśitavyābhyām vaśitavyābhyaḥ
Genitivevaśitavyāyāḥ vaśitavyayoḥ vaśitavyānām
Locativevaśitavyāyām vaśitavyayoḥ vaśitavyāsu

Adverb -vaśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria