Declension table of ?vaśitavya

Deva

NeuterSingularDualPlural
Nominativevaśitavyam vaśitavye vaśitavyāni
Vocativevaśitavya vaśitavye vaśitavyāni
Accusativevaśitavyam vaśitavye vaśitavyāni
Instrumentalvaśitavyena vaśitavyābhyām vaśitavyaiḥ
Dativevaśitavyāya vaśitavyābhyām vaśitavyebhyaḥ
Ablativevaśitavyāt vaśitavyābhyām vaśitavyebhyaḥ
Genitivevaśitavyasya vaśitavyayoḥ vaśitavyānām
Locativevaśitavye vaśitavyayoḥ vaśitavyeṣu

Compound vaśitavya -

Adverb -vaśitavyam -vaśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria