Declension table of ?vaśitavya

Deva

MasculineSingularDualPlural
Nominativevaśitavyaḥ vaśitavyau vaśitavyāḥ
Vocativevaśitavya vaśitavyau vaśitavyāḥ
Accusativevaśitavyam vaśitavyau vaśitavyān
Instrumentalvaśitavyena vaśitavyābhyām vaśitavyaiḥ vaśitavyebhiḥ
Dativevaśitavyāya vaśitavyābhyām vaśitavyebhyaḥ
Ablativevaśitavyāt vaśitavyābhyām vaśitavyebhyaḥ
Genitivevaśitavyasya vaśitavyayoḥ vaśitavyānām
Locativevaśitavye vaśitavyayoḥ vaśitavyeṣu

Compound vaśitavya -

Adverb -vaśitavyam -vaśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria