Declension table of ?vaśiṣyat

Deva

MasculineSingularDualPlural
Nominativevaśiṣyan vaśiṣyantau vaśiṣyantaḥ
Vocativevaśiṣyan vaśiṣyantau vaśiṣyantaḥ
Accusativevaśiṣyantam vaśiṣyantau vaśiṣyataḥ
Instrumentalvaśiṣyatā vaśiṣyadbhyām vaśiṣyadbhiḥ
Dativevaśiṣyate vaśiṣyadbhyām vaśiṣyadbhyaḥ
Ablativevaśiṣyataḥ vaśiṣyadbhyām vaśiṣyadbhyaḥ
Genitivevaśiṣyataḥ vaśiṣyatoḥ vaśiṣyatām
Locativevaśiṣyati vaśiṣyatoḥ vaśiṣyatsu

Compound vaśiṣyat -

Adverb -vaśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria