Declension table of ?vaśiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaśiṣyantī vaśiṣyantyau vaśiṣyantyaḥ
Vocativevaśiṣyanti vaśiṣyantyau vaśiṣyantyaḥ
Accusativevaśiṣyantīm vaśiṣyantyau vaśiṣyantīḥ
Instrumentalvaśiṣyantyā vaśiṣyantībhyām vaśiṣyantībhiḥ
Dativevaśiṣyantyai vaśiṣyantībhyām vaśiṣyantībhyaḥ
Ablativevaśiṣyantyāḥ vaśiṣyantībhyām vaśiṣyantībhyaḥ
Genitivevaśiṣyantyāḥ vaśiṣyantyoḥ vaśiṣyantīnām
Locativevaśiṣyantyām vaśiṣyantyoḥ vaśiṣyantīṣu

Compound vaśiṣyanti - vaśiṣyantī -

Adverb -vaśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria