Declension table of ?vaśat

Deva

MasculineSingularDualPlural
Nominativevaśan vaśantau vaśantaḥ
Vocativevaśan vaśantau vaśantaḥ
Accusativevaśantam vaśantau vaśataḥ
Instrumentalvaśatā vaśadbhyām vaśadbhiḥ
Dativevaśate vaśadbhyām vaśadbhyaḥ
Ablativevaśataḥ vaśadbhyām vaśadbhyaḥ
Genitivevaśataḥ vaśatoḥ vaśatām
Locativevaśati vaśatoḥ vaśatsu

Compound vaśat -

Adverb -vaśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria