Declension table of ?vaśanīya

Deva

MasculineSingularDualPlural
Nominativevaśanīyaḥ vaśanīyau vaśanīyāḥ
Vocativevaśanīya vaśanīyau vaśanīyāḥ
Accusativevaśanīyam vaśanīyau vaśanīyān
Instrumentalvaśanīyena vaśanīyābhyām vaśanīyaiḥ vaśanīyebhiḥ
Dativevaśanīyāya vaśanīyābhyām vaśanīyebhyaḥ
Ablativevaśanīyāt vaśanīyābhyām vaśanīyebhyaḥ
Genitivevaśanīyasya vaśanīyayoḥ vaśanīyānām
Locativevaśanīye vaśanīyayoḥ vaśanīyeṣu

Compound vaśanīya -

Adverb -vaśanīyam -vaśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria