सुबन्तावली ?वशकर

Roma

पुमान्एकद्विबहु
प्रथमावशकरः वशकरौ वशकराः
सम्बोधनम्वशकर वशकरौ वशकराः
द्वितीयावशकरम् वशकरौ वशकरान्
तृतीयावशकरेण वशकराभ्याम् वशकरैः वशकरेभिः
चतुर्थीवशकराय वशकराभ्याम् वशकरेभ्यः
पञ्चमीवशकरात् वशकराभ्याम् वशकरेभ्यः
षष्ठीवशकरस्य वशकरयोः वशकराणाम्
सप्तमीवशकरे वशकरयोः वशकरेषु

समास वशकर

अव्यय ॰वशकरम् ॰वशकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria