सुबन्तावली ?वशकारक

Roma

पुमान्एकद्विबहु
प्रथमावशकारकः वशकारकौ वशकारकाः
सम्बोधनम्वशकारक वशकारकौ वशकारकाः
द्वितीयावशकारकम् वशकारकौ वशकारकान्
तृतीयावशकारकेण वशकारकाभ्याम् वशकारकैः वशकारकेभिः
चतुर्थीवशकारकाय वशकारकाभ्याम् वशकारकेभ्यः
पञ्चमीवशकारकात् वशकारकाभ्याम् वशकारकेभ्यः
षष्ठीवशकारकस्य वशकारकयोः वशकारकाणाम्
सप्तमीवशकारके वशकारकयोः वशकारकेषु

समास वशकारक

अव्यय ॰वशकारकम् ॰वशकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria