सुबन्तावली ?वशगता

Roma

स्त्रीएकद्विबहु
प्रथमावशगता वशगते वशगताः
सम्बोधनम्वशगते वशगते वशगताः
द्वितीयावशगताम् वशगते वशगताः
तृतीयावशगतया वशगताभ्याम् वशगताभिः
चतुर्थीवशगतायै वशगताभ्याम् वशगताभ्यः
पञ्चमीवशगतायाः वशगताभ्याम् वशगताभ्यः
षष्ठीवशगतायाः वशगतयोः वशगतानाम्
सप्तमीवशगतायाम् वशगतयोः वशगतासु

अव्यय ॰वशगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria