सुबन्तावली ?वशगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमावशगमनम् वशगमने वशगमनानि
सम्बोधनम्वशगमन वशगमने वशगमनानि
द्वितीयावशगमनम् वशगमने वशगमनानि
तृतीयावशगमनेन वशगमनाभ्याम् वशगमनैः
चतुर्थीवशगमनाय वशगमनाभ्याम् वशगमनेभ्यः
पञ्चमीवशगमनात् वशगमनाभ्याम् वशगमनेभ्यः
षष्ठीवशगमनस्य वशगमनयोः वशगमनानाम्
सप्तमीवशगमने वशगमनयोः वशगमनेषु

समास वशगमन

अव्यय ॰वशगमनम् ॰वशगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria