सुबन्तावली वशग

Roma

पुमान्एकद्विबहु
प्रथमावशगः वशगौ वशगाः
सम्बोधनम्वशग वशगौ वशगाः
द्वितीयावशगम् वशगौ वशगान्
तृतीयावशगेन वशगाभ्याम् वशगैः वशगेभिः
चतुर्थीवशगाय वशगाभ्याम् वशगेभ्यः
पञ्चमीवशगात् वशगाभ्याम् वशगेभ्यः
षष्ठीवशगस्य वशगयोः वशगानाम्
सप्तमीवशगे वशगयोः वशगेषु

समास वशग

अव्यय ॰वशगम् ॰वशगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria