Declension table of ?vavyacvas

Deva

MasculineSingularDualPlural
Nominativevavyacvān vavyacvāṃsau vavyacvāṃsaḥ
Vocativevavyacvan vavyacvāṃsau vavyacvāṃsaḥ
Accusativevavyacvāṃsam vavyacvāṃsau vavyacuṣaḥ
Instrumentalvavyacuṣā vavyacvadbhyām vavyacvadbhiḥ
Dativevavyacuṣe vavyacvadbhyām vavyacvadbhyaḥ
Ablativevavyacuṣaḥ vavyacvadbhyām vavyacvadbhyaḥ
Genitivevavyacuṣaḥ vavyacuṣoḥ vavyacuṣām
Locativevavyacuṣi vavyacuṣoḥ vavyacvatsu

Compound vavyacvat -

Adverb -vavyacvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria