Declension table of ?vavyacuṣī

Deva

FeminineSingularDualPlural
Nominativevavyacuṣī vavyacuṣyau vavyacuṣyaḥ
Vocativevavyacuṣi vavyacuṣyau vavyacuṣyaḥ
Accusativevavyacuṣīm vavyacuṣyau vavyacuṣīḥ
Instrumentalvavyacuṣyā vavyacuṣībhyām vavyacuṣībhiḥ
Dativevavyacuṣyai vavyacuṣībhyām vavyacuṣībhyaḥ
Ablativevavyacuṣyāḥ vavyacuṣībhyām vavyacuṣībhyaḥ
Genitivevavyacuṣyāḥ vavyacuṣyoḥ vavyacuṣīṇām
Locativevavyacuṣyām vavyacuṣyoḥ vavyacuṣīṣu

Compound vavyacuṣi - vavyacuṣī -

Adverb -vavyacuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria