Declension table of ?vavraścvas

Deva

NeuterSingularDualPlural
Nominativevavraścvat vavraścuṣī vavraścvāṃsi
Vocativevavraścvat vavraścuṣī vavraścvāṃsi
Accusativevavraścvat vavraścuṣī vavraścvāṃsi
Instrumentalvavraścuṣā vavraścvadbhyām vavraścvadbhiḥ
Dativevavraścuṣe vavraścvadbhyām vavraścvadbhyaḥ
Ablativevavraścuṣaḥ vavraścvadbhyām vavraścvadbhyaḥ
Genitivevavraścuṣaḥ vavraścuṣoḥ vavraścuṣām
Locativevavraścuṣi vavraścuṣoḥ vavraścvatsu

Compound vavraścvat -

Adverb -vavraścvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria