Declension table of ?vavraścvas

Deva

MasculineSingularDualPlural
Nominativevavraścvān vavraścvāṃsau vavraścvāṃsaḥ
Vocativevavraścvan vavraścvāṃsau vavraścvāṃsaḥ
Accusativevavraścvāṃsam vavraścvāṃsau vavraścuṣaḥ
Instrumentalvavraścuṣā vavraścvadbhyām vavraścvadbhiḥ
Dativevavraścuṣe vavraścvadbhyām vavraścvadbhyaḥ
Ablativevavraścuṣaḥ vavraścvadbhyām vavraścvadbhyaḥ
Genitivevavraścuṣaḥ vavraścuṣoḥ vavraścuṣām
Locativevavraścuṣi vavraścuṣoḥ vavraścvatsu

Compound vavraścvat -

Adverb -vavraścvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria