Declension table of ?vavraścuṣī

Deva

FeminineSingularDualPlural
Nominativevavraścuṣī vavraścuṣyau vavraścuṣyaḥ
Vocativevavraścuṣi vavraścuṣyau vavraścuṣyaḥ
Accusativevavraścuṣīm vavraścuṣyau vavraścuṣīḥ
Instrumentalvavraścuṣyā vavraścuṣībhyām vavraścuṣībhiḥ
Dativevavraścuṣyai vavraścuṣībhyām vavraścuṣībhyaḥ
Ablativevavraścuṣyāḥ vavraścuṣībhyām vavraścuṣībhyaḥ
Genitivevavraścuṣyāḥ vavraścuṣyoḥ vavraścuṣīṇām
Locativevavraścuṣyām vavraścuṣyoḥ vavraścuṣīṣu

Compound vavraścuṣi - vavraścuṣī -

Adverb -vavraścuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria