Declension table of ?vavesāna

Deva

NeuterSingularDualPlural
Nominativevavesānam vavesāne vavesānāni
Vocativevavesāna vavesāne vavesānāni
Accusativevavesānam vavesāne vavesānāni
Instrumentalvavesānena vavesānābhyām vavesānaiḥ
Dativevavesānāya vavesānābhyām vavesānebhyaḥ
Ablativevavesānāt vavesānābhyām vavesānebhyaḥ
Genitivevavesānasya vavesānayoḥ vavesānānām
Locativevavesāne vavesānayoḥ vavesāneṣu

Compound vavesāna -

Adverb -vavesānam -vavesānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria