Declension table of ?vaveluṣī

Deva

FeminineSingularDualPlural
Nominativevaveluṣī vaveluṣyau vaveluṣyaḥ
Vocativevaveluṣi vaveluṣyau vaveluṣyaḥ
Accusativevaveluṣīm vaveluṣyau vaveluṣīḥ
Instrumentalvaveluṣyā vaveluṣībhyām vaveluṣībhiḥ
Dativevaveluṣyai vaveluṣībhyām vaveluṣībhyaḥ
Ablativevaveluṣyāḥ vaveluṣībhyām vaveluṣībhyaḥ
Genitivevaveluṣyāḥ vaveluṣyoḥ vaveluṣīṇām
Locativevaveluṣyām vaveluṣyoḥ vaveluṣīṣu

Compound vaveluṣi - vaveluṣī -

Adverb -vaveluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria