Declension table of ?vavedhvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavedhvat | vavedhvasī | vavedhvaṃsi |
Vocative | vavedhvat | vavedhvasī | vavedhvaṃsi |
Accusative | vavedhvat | vavedhvasī | vavedhvaṃsi |
Instrumental | vavedhvasā | vavedhvadbhyām | vavedhvadbhiḥ |
Dative | vavedhvase | vavedhvadbhyām | vavedhvadbhyaḥ |
Ablative | vavedhvasaḥ | vavedhvadbhyām | vavedhvadbhyaḥ |
Genitive | vavedhvasaḥ | vavedhvasoḥ | vavedhvasām |
Locative | vavedhvasi | vavedhvasoḥ | vavedhvatsu |