Declension table of ?vavedhuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavedhuṣī | vavedhuṣyau | vavedhuṣyaḥ |
Vocative | vavedhuṣi | vavedhuṣyau | vavedhuṣyaḥ |
Accusative | vavedhuṣīm | vavedhuṣyau | vavedhuṣīḥ |
Instrumental | vavedhuṣyā | vavedhuṣībhyām | vavedhuṣībhiḥ |
Dative | vavedhuṣyai | vavedhuṣībhyām | vavedhuṣībhyaḥ |
Ablative | vavedhuṣyāḥ | vavedhuṣībhyām | vavedhuṣībhyaḥ |
Genitive | vavedhuṣyāḥ | vavedhuṣyoḥ | vavedhuṣīṇām |
Locative | vavedhuṣyām | vavedhuṣyoḥ | vavedhuṣīṣu |