Declension table of ?vavedhānā

Deva

FeminineSingularDualPlural
Nominativevavedhānā vavedhāne vavedhānāḥ
Vocativevavedhāne vavedhāne vavedhānāḥ
Accusativevavedhānām vavedhāne vavedhānāḥ
Instrumentalvavedhānayā vavedhānābhyām vavedhānābhiḥ
Dativevavedhānāyai vavedhānābhyām vavedhānābhyaḥ
Ablativevavedhānāyāḥ vavedhānābhyām vavedhānābhyaḥ
Genitivevavedhānāyāḥ vavedhānayoḥ vavedhānānām
Locativevavedhānāyām vavedhānayoḥ vavedhānāsu

Adverb -vavedhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria