Declension table of ?vavedhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavedhānam | vavedhāne | vavedhānāni |
Vocative | vavedhāna | vavedhāne | vavedhānāni |
Accusative | vavedhānam | vavedhāne | vavedhānāni |
Instrumental | vavedhānena | vavedhānābhyām | vavedhānaiḥ |
Dative | vavedhānāya | vavedhānābhyām | vavedhānebhyaḥ |
Ablative | vavedhānāt | vavedhānābhyām | vavedhānebhyaḥ |
Genitive | vavedhānasya | vavedhānayoḥ | vavedhānānām |
Locative | vavedhāne | vavedhānayoḥ | vavedhāneṣu |