Declension table of ?vavedhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavedhānaḥ | vavedhānau | vavedhānāḥ |
Vocative | vavedhāna | vavedhānau | vavedhānāḥ |
Accusative | vavedhānam | vavedhānau | vavedhānān |
Instrumental | vavedhānena | vavedhānābhyām | vavedhānaiḥ vavedhānebhiḥ |
Dative | vavedhānāya | vavedhānābhyām | vavedhānebhyaḥ |
Ablative | vavedhānāt | vavedhānābhyām | vavedhānebhyaḥ |
Genitive | vavedhānasya | vavedhānayoḥ | vavedhānānām |
Locative | vavedhāne | vavedhānayoḥ | vavedhāneṣu |