Declension table of ?vaveṭyvas

Deva

NeuterSingularDualPlural
Nominativevaveṭyvat vaveṭyuṣī vaveṭyvāṃsi
Vocativevaveṭyvat vaveṭyuṣī vaveṭyvāṃsi
Accusativevaveṭyvat vaveṭyuṣī vaveṭyvāṃsi
Instrumentalvaveṭyuṣā vaveṭyvadbhyām vaveṭyvadbhiḥ
Dativevaveṭyuṣe vaveṭyvadbhyām vaveṭyvadbhyaḥ
Ablativevaveṭyuṣaḥ vaveṭyvadbhyām vaveṭyvadbhyaḥ
Genitivevaveṭyuṣaḥ vaveṭyuṣoḥ vaveṭyuṣām
Locativevaveṭyuṣi vaveṭyuṣoḥ vaveṭyvatsu

Compound vaveṭyvat -

Adverb -vaveṭyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria