Declension table of ?vaveṭyvas

Deva

MasculineSingularDualPlural
Nominativevaveṭyvān vaveṭyvāṃsau vaveṭyvāṃsaḥ
Vocativevaveṭyvan vaveṭyvāṃsau vaveṭyvāṃsaḥ
Accusativevaveṭyvāṃsam vaveṭyvāṃsau vaveṭyuṣaḥ
Instrumentalvaveṭyuṣā vaveṭyvadbhyām vaveṭyvadbhiḥ
Dativevaveṭyuṣe vaveṭyvadbhyām vaveṭyvadbhyaḥ
Ablativevaveṭyuṣaḥ vaveṭyvadbhyām vaveṭyvadbhyaḥ
Genitivevaveṭyuṣaḥ vaveṭyuṣoḥ vaveṭyuṣām
Locativevaveṭyuṣi vaveṭyuṣoḥ vaveṭyvatsu

Compound vaveṭyvat -

Adverb -vaveṭyvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria