Declension table of ?vavaskvas

Deva

NeuterSingularDualPlural
Nominativevavaskvat vavaskuṣī vavaskvāṃsi
Vocativevavaskvat vavaskuṣī vavaskvāṃsi
Accusativevavaskvat vavaskuṣī vavaskvāṃsi
Instrumentalvavaskuṣā vavaskvadbhyām vavaskvadbhiḥ
Dativevavaskuṣe vavaskvadbhyām vavaskvadbhyaḥ
Ablativevavaskuṣaḥ vavaskvadbhyām vavaskvadbhyaḥ
Genitivevavaskuṣaḥ vavaskuṣoḥ vavaskuṣām
Locativevavaskuṣi vavaskuṣoḥ vavaskvatsu

Compound vavaskvat -

Adverb -vavaskvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria