Declension table of ?vavaskvas

Deva

MasculineSingularDualPlural
Nominativevavaskvān vavaskvāṃsau vavaskvāṃsaḥ
Vocativevavaskvan vavaskvāṃsau vavaskvāṃsaḥ
Accusativevavaskvāṃsam vavaskvāṃsau vavaskuṣaḥ
Instrumentalvavaskuṣā vavaskvadbhyām vavaskvadbhiḥ
Dativevavaskuṣe vavaskvadbhyām vavaskvadbhyaḥ
Ablativevavaskuṣaḥ vavaskvadbhyām vavaskvadbhyaḥ
Genitivevavaskuṣaḥ vavaskuṣoḥ vavaskuṣām
Locativevavaskuṣi vavaskuṣoḥ vavaskvatsu

Compound vavaskvat -

Adverb -vavaskvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria