Declension table of ?vavaskāna

Deva

NeuterSingularDualPlural
Nominativevavaskānam vavaskāne vavaskānāni
Vocativevavaskāna vavaskāne vavaskānāni
Accusativevavaskānam vavaskāne vavaskānāni
Instrumentalvavaskānena vavaskānābhyām vavaskānaiḥ
Dativevavaskānāya vavaskānābhyām vavaskānebhyaḥ
Ablativevavaskānāt vavaskānābhyām vavaskānebhyaḥ
Genitivevavaskānasya vavaskānayoḥ vavaskānānām
Locativevavaskāne vavaskānayoḥ vavaskāneṣu

Compound vavaskāna -

Adverb -vavaskānam -vavaskānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria