Declension table of ?vavarphuṣī

Deva

FeminineSingularDualPlural
Nominativevavarphuṣī vavarphuṣyau vavarphuṣyaḥ
Vocativevavarphuṣi vavarphuṣyau vavarphuṣyaḥ
Accusativevavarphuṣīm vavarphuṣyau vavarphuṣīḥ
Instrumentalvavarphuṣyā vavarphuṣībhyām vavarphuṣībhiḥ
Dativevavarphuṣyai vavarphuṣībhyām vavarphuṣībhyaḥ
Ablativevavarphuṣyāḥ vavarphuṣībhyām vavarphuṣībhyaḥ
Genitivevavarphuṣyāḥ vavarphuṣyoḥ vavarphuṣīṇām
Locativevavarphuṣyām vavarphuṣyoḥ vavarphuṣīṣu

Compound vavarphuṣi - vavarphuṣī -

Adverb -vavarphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria