Declension table of ?vavarphāṇa

Deva

NeuterSingularDualPlural
Nominativevavarphāṇam vavarphāṇe vavarphāṇāni
Vocativevavarphāṇa vavarphāṇe vavarphāṇāni
Accusativevavarphāṇam vavarphāṇe vavarphāṇāni
Instrumentalvavarphāṇena vavarphāṇābhyām vavarphāṇaiḥ
Dativevavarphāṇāya vavarphāṇābhyām vavarphāṇebhyaḥ
Ablativevavarphāṇāt vavarphāṇābhyām vavarphāṇebhyaḥ
Genitivevavarphāṇasya vavarphāṇayoḥ vavarphāṇānām
Locativevavarphāṇe vavarphāṇayoḥ vavarphāṇeṣu

Compound vavarphāṇa -

Adverb -vavarphāṇam -vavarphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria