Declension table of ?vavarphāṇa

Deva

MasculineSingularDualPlural
Nominativevavarphāṇaḥ vavarphāṇau vavarphāṇāḥ
Vocativevavarphāṇa vavarphāṇau vavarphāṇāḥ
Accusativevavarphāṇam vavarphāṇau vavarphāṇān
Instrumentalvavarphāṇena vavarphāṇābhyām vavarphāṇaiḥ vavarphāṇebhiḥ
Dativevavarphāṇāya vavarphāṇābhyām vavarphāṇebhyaḥ
Ablativevavarphāṇāt vavarphāṇābhyām vavarphāṇebhyaḥ
Genitivevavarphāṇasya vavarphāṇayoḥ vavarphāṇānām
Locativevavarphāṇe vavarphāṇayoḥ vavarphāṇeṣu

Compound vavarphāṇa -

Adverb -vavarphāṇam -vavarphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria