Declension table of ?vavarhvas

Deva

NeuterSingularDualPlural
Nominativevavarhvat vavarhuṣī vavarhvāṃsi
Vocativevavarhvat vavarhuṣī vavarhvāṃsi
Accusativevavarhvat vavarhuṣī vavarhvāṃsi
Instrumentalvavarhuṣā vavarhvadbhyām vavarhvadbhiḥ
Dativevavarhuṣe vavarhvadbhyām vavarhvadbhyaḥ
Ablativevavarhuṣaḥ vavarhvadbhyām vavarhvadbhyaḥ
Genitivevavarhuṣaḥ vavarhuṣoḥ vavarhuṣām
Locativevavarhuṣi vavarhuṣoḥ vavarhvatsu

Compound vavarhvat -

Adverb -vavarhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria