Declension table of ?vavarhvas

Deva

MasculineSingularDualPlural
Nominativevavarhvān vavarhvāṃsau vavarhvāṃsaḥ
Vocativevavarhvan vavarhvāṃsau vavarhvāṃsaḥ
Accusativevavarhvāṃsam vavarhvāṃsau vavarhuṣaḥ
Instrumentalvavarhuṣā vavarhvadbhyām vavarhvadbhiḥ
Dativevavarhuṣe vavarhvadbhyām vavarhvadbhyaḥ
Ablativevavarhuṣaḥ vavarhvadbhyām vavarhvadbhyaḥ
Genitivevavarhuṣaḥ vavarhuṣoḥ vavarhuṣām
Locativevavarhuṣi vavarhuṣoḥ vavarhvatsu

Compound vavarhvat -

Adverb -vavarhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria