Declension table of ?vavarhāṇa

Deva

NeuterSingularDualPlural
Nominativevavarhāṇam vavarhāṇe vavarhāṇāni
Vocativevavarhāṇa vavarhāṇe vavarhāṇāni
Accusativevavarhāṇam vavarhāṇe vavarhāṇāni
Instrumentalvavarhāṇena vavarhāṇābhyām vavarhāṇaiḥ
Dativevavarhāṇāya vavarhāṇābhyām vavarhāṇebhyaḥ
Ablativevavarhāṇāt vavarhāṇābhyām vavarhāṇebhyaḥ
Genitivevavarhāṇasya vavarhāṇayoḥ vavarhāṇānām
Locativevavarhāṇe vavarhāṇayoḥ vavarhāṇeṣu

Compound vavarhāṇa -

Adverb -vavarhāṇam -vavarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria