Declension table of ?vavarhāṇa

Deva

MasculineSingularDualPlural
Nominativevavarhāṇaḥ vavarhāṇau vavarhāṇāḥ
Vocativevavarhāṇa vavarhāṇau vavarhāṇāḥ
Accusativevavarhāṇam vavarhāṇau vavarhāṇān
Instrumentalvavarhāṇena vavarhāṇābhyām vavarhāṇaiḥ vavarhāṇebhiḥ
Dativevavarhāṇāya vavarhāṇābhyām vavarhāṇebhyaḥ
Ablativevavarhāṇāt vavarhāṇābhyām vavarhāṇebhyaḥ
Genitivevavarhāṇasya vavarhāṇayoḥ vavarhāṇānām
Locativevavarhāṇe vavarhāṇayoḥ vavarhāṇeṣu

Compound vavarhāṇa -

Adverb -vavarhāṇam -vavarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria