Declension table of ?vavandānā

Deva

FeminineSingularDualPlural
Nominativevavandānā vavandāne vavandānāḥ
Vocativevavandāne vavandāne vavandānāḥ
Accusativevavandānām vavandāne vavandānāḥ
Instrumentalvavandānayā vavandānābhyām vavandānābhiḥ
Dativevavandānāyai vavandānābhyām vavandānābhyaḥ
Ablativevavandānāyāḥ vavandānābhyām vavandānābhyaḥ
Genitivevavandānāyāḥ vavandānayoḥ vavandānānām
Locativevavandānāyām vavandānayoḥ vavandānāsu

Adverb -vavandānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria