Declension table of ?vavandānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vavandānam | vavandāne | vavandānāni |
Vocative | vavandāna | vavandāne | vavandānāni |
Accusative | vavandānam | vavandāne | vavandānāni |
Instrumental | vavandānena | vavandānābhyām | vavandānaiḥ |
Dative | vavandānāya | vavandānābhyām | vavandānebhyaḥ |
Ablative | vavandānāt | vavandānābhyām | vavandānebhyaḥ |
Genitive | vavandānasya | vavandānayoḥ | vavandānānām |
Locative | vavandāne | vavandānayoḥ | vavandāneṣu |