Declension table of ?vavalvas

Deva

NeuterSingularDualPlural
Nominativevavalvat vavaluṣī vavalvāṃsi
Vocativevavalvat vavaluṣī vavalvāṃsi
Accusativevavalvat vavaluṣī vavalvāṃsi
Instrumentalvavaluṣā vavalvadbhyām vavalvadbhiḥ
Dativevavaluṣe vavalvadbhyām vavalvadbhyaḥ
Ablativevavaluṣaḥ vavalvadbhyām vavalvadbhyaḥ
Genitivevavaluṣaḥ vavaluṣoḥ vavaluṣām
Locativevavaluṣi vavaluṣoḥ vavalvatsu

Compound vavalvat -

Adverb -vavalvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria