Declension table of ?vavalvas

Deva

MasculineSingularDualPlural
Nominativevavalvān vavalvāṃsau vavalvāṃsaḥ
Vocativevavalvan vavalvāṃsau vavalvāṃsaḥ
Accusativevavalvāṃsam vavalvāṃsau vavaluṣaḥ
Instrumentalvavaluṣā vavalvadbhyām vavalvadbhiḥ
Dativevavaluṣe vavalvadbhyām vavalvadbhyaḥ
Ablativevavaluṣaḥ vavalvadbhyām vavalvadbhyaḥ
Genitivevavaluṣaḥ vavaluṣoḥ vavaluṣām
Locativevavaluṣi vavaluṣoḥ vavalvatsu

Compound vavalvat -

Adverb -vavalvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria