Declension table of ?vavaluṣī

Deva

FeminineSingularDualPlural
Nominativevavaluṣī vavaluṣyau vavaluṣyaḥ
Vocativevavaluṣi vavaluṣyau vavaluṣyaḥ
Accusativevavaluṣīm vavaluṣyau vavaluṣīḥ
Instrumentalvavaluṣyā vavaluṣībhyām vavaluṣībhiḥ
Dativevavaluṣyai vavaluṣībhyām vavaluṣībhyaḥ
Ablativevavaluṣyāḥ vavaluṣībhyām vavaluṣībhyaḥ
Genitivevavaluṣyāḥ vavaluṣyoḥ vavaluṣīṇām
Locativevavaluṣyām vavaluṣyoḥ vavaluṣīṣu

Compound vavaluṣi - vavaluṣī -

Adverb -vavaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria