Declension table of ?vavallvas

Deva

MasculineSingularDualPlural
Nominativevavallvān vavallvāṃsau vavallvāṃsaḥ
Vocativevavallvan vavallvāṃsau vavallvāṃsaḥ
Accusativevavallvāṃsam vavallvāṃsau vavalluṣaḥ
Instrumentalvavalluṣā vavallvadbhyām vavallvadbhiḥ
Dativevavalluṣe vavallvadbhyām vavallvadbhyaḥ
Ablativevavalluṣaḥ vavallvadbhyām vavallvadbhyaḥ
Genitivevavalluṣaḥ vavalluṣoḥ vavalluṣām
Locativevavalluṣi vavalluṣoḥ vavallvatsu

Compound vavallvat -

Adverb -vavallvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria