Declension table of ?vavalluṣī

Deva

FeminineSingularDualPlural
Nominativevavalluṣī vavalluṣyau vavalluṣyaḥ
Vocativevavalluṣi vavalluṣyau vavalluṣyaḥ
Accusativevavalluṣīm vavalluṣyau vavalluṣīḥ
Instrumentalvavalluṣyā vavalluṣībhyām vavalluṣībhiḥ
Dativevavalluṣyai vavalluṣībhyām vavalluṣībhyaḥ
Ablativevavalluṣyāḥ vavalluṣībhyām vavalluṣībhyaḥ
Genitivevavalluṣyāḥ vavalluṣyoḥ vavalluṣīṇām
Locativevavalluṣyām vavalluṣyoḥ vavalluṣīṣu

Compound vavalluṣi - vavalluṣī -

Adverb -vavalluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria