Declension table of ?vavallānā

Deva

FeminineSingularDualPlural
Nominativevavallānā vavallāne vavallānāḥ
Vocativevavallāne vavallāne vavallānāḥ
Accusativevavallānām vavallāne vavallānāḥ
Instrumentalvavallānayā vavallānābhyām vavallānābhiḥ
Dativevavallānāyai vavallānābhyām vavallānābhyaḥ
Ablativevavallānāyāḥ vavallānābhyām vavallānābhyaḥ
Genitivevavallānāyāḥ vavallānayoḥ vavallānānām
Locativevavallānāyām vavallānayoḥ vavallānāsu

Adverb -vavallānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria