Declension table of ?vavallāna

Deva

MasculineSingularDualPlural
Nominativevavallānaḥ vavallānau vavallānāḥ
Vocativevavallāna vavallānau vavallānāḥ
Accusativevavallānam vavallānau vavallānān
Instrumentalvavallānena vavallānābhyām vavallānaiḥ vavallānebhiḥ
Dativevavallānāya vavallānābhyām vavallānebhyaḥ
Ablativevavallānāt vavallānābhyām vavallānebhyaḥ
Genitivevavallānasya vavallānayoḥ vavallānānām
Locativevavallāne vavallānayoḥ vavallāneṣu

Compound vavallāna -

Adverb -vavallānam -vavallānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria